Shabd Roop of Govind (Akarant Pulling)


What is Shabd Roop of Govind? Know below (शब्द रूप) shabd roop of govind in sanskrit grammar. गोविन्द ke Akarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागोविन्दःगोविन्दौगोविन्दाः
द्वितीयागोविन्दम्गोविन्दौगोविन्दान्
तृतीयागोविन्देनगोविन्दाभ्याम्गोविन्दैः
चर्तुथीगोविन्दायगोविन्दाभ्याम्गोविन्देभ्यः
पन्चमीगोविन्दात्गोविन्दाभ्याम्गोविन्देभ्यः
षष्ठीगोविन्दस्यगोविन्दयोःगोविन्दानाम्
सप्तमीगोविन्देगोविन्दयोःगोविन्देषु
सम्बोधनहे गोविन्दहे गोविन्दौहे गोविन्दाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Grah
(गृह - अकारान्त)
Grahani
(गृहणी - इकारान्त स्त्रीलिंग)
Guru
(गुरू)
Hani
(हानि - इकारान्त स्त्रीलिंग)
Hanumat
(हनुमत् )
Hari
(हरि)
Hast
(हस्त - अकारान्त पुंल्लिंग)
Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
Janak
(जनक - अकारान्त पुंल्लिंग)
Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
जानें कुछ नयी रोचक चीजे भी :